Praise

Shree Maa, David Sylvian

(bhagavatīstutiḥ)
Prātaḥ smarāmi śaradindukarojjvalābhāṃ
Sadratnavanmakarakuṇḍalahārabhūṣām
Prātaḥ smarāmi
Divyāyudhojitasunīlasahasrahastāṃ
Raktotpalābhacaraṇāṃ bhavatīṃ pareśām
Prātaḥ smarāmi

Prātarnamāmi mahiṣāsuracaṇḍamuṇḍa-
Śumbhāsurapramukhadaityavināśadakṣām
Prātarnamāmi
Brahmendrarudramunimohanaśīlalīlāṃ
Caṇḍīṃ samastasuramūrtimanekarūpām
Prātarnamāmi

Prātarbhajāmi bhajatāmabhilāṣadātrīṃ
Dhātrīṃ samastajagatāṃ duritāpahantrīm
Prātarbhajāmi
Saṃsārabandhanavimocanahetubhūtāṃ
Māyāṃ parām samadhigamya parasya viṣṇoḥ
Prātarbhajāmi

Prātaḥ smarāmi prātarnamāmi prātarbhajāmi
Om hrim chandikayai namo
Om hrim chandikayai namo
Om hrim chandikayai namo
Om hrim chandikayai namo

Curiosités sur la chanson Praise de David Sylvian

Quand la chanson “Praise” a-t-elle été lancée par David Sylvian?
La chanson Praise a été lancée en 1999, sur l’album “Dead Bees on a Cake”.
Qui a composé la chanson “Praise” de David Sylvian?
La chanson “Praise” de David Sylvian a été composée par Shree Maa, David Sylvian.

Chansons les plus populaires [artist_preposition] David Sylvian

Autres artistes de Alternative rock